Original

अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः ।सुषेणः सहदायादो मैन्दो द्विविद एव च ॥ २ ॥

Segmented

अङ्गदो वालिन्-पुत्रः च सौमित्रिः शरभः कपिः सुषेणः सहदायादो मैन्दो द्विविद एव च

Analysis

Word Lemma Parse
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
वालिन् वालिन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
शरभः शरभ pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
सुषेणः सुषेण pos=n,g=m,c=1,n=s
सहदायादो सहदायाद pos=a,g=m,c=1,n=s
मैन्दो मैन्द pos=n,g=m,c=1,n=s
द्विविद द्विविद pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i