Original

विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः ।इष्टा राक्षसराजस्य नित्यमेते निशाचराः ॥ १७ ॥

Segmented

विक्रान्ता बलवन्तः च संयुगेषु आततायिन् इष्टा राक्षस-राजस्य नित्यम् एते निशाचराः

Analysis

Word Lemma Parse
विक्रान्ता विक्रम् pos=va,g=m,c=1,n=p,f=part
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
pos=i
संयुगेषु संयुग pos=n,g=n,c=7,n=p
आततायिन् आततायिन् pos=a,g=m,c=1,n=p
इष्टा इष् pos=va,g=m,c=1,n=p,f=part
राक्षस राक्षस pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
नित्यम् नित्यम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
निशाचराः निशाचर pos=n,g=m,c=1,n=p