Original

गजानां च सहस्रं च रथानामयुतं पुरे ।हयानामयुते द्वे च साग्रकोटी च रक्षसाम् ॥ १६ ॥

Segmented

गजानाम् च सहस्रम् च रथानाम् अयुतम् पुरे हयानाम् अयुते द्वे च साग्र-कोटी च रक्षसाम्

Analysis

Word Lemma Parse
गजानाम् गज pos=n,g=m,c=6,n=p
pos=i
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
pos=i
रथानाम् रथ pos=n,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=1,n=s
पुरे पुर pos=n,g=n,c=7,n=s
हयानाम् हय pos=n,g=m,c=6,n=p
अयुते अयुत pos=n,g=n,c=1,n=d
द्वे द्वि pos=n,g=n,c=1,n=d
pos=i
साग्र साग्र pos=a,comp=y
कोटी कोटि pos=n,g=f,c=1,n=s
pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p