Original

विरूपाक्षस्तु महता शूलखड्गधनुष्मता ।बलेन राक्षसैः सार्धं मध्यमं गुल्ममास्थितः ॥ १४ ॥

Segmented

विरूपाक्षः तु महता शूल-खड्ग-धनुष्मत् बलेन राक्षसैः सार्धम् मध्यमम् गुल्मम् आस्थितः

Analysis

Word Lemma Parse
विरूपाक्षः विरूपाक्ष pos=n,g=m,c=1,n=s
तु तु pos=i
महता महत् pos=a,g=m,c=3,n=s
शूल शूल pos=n,comp=y
खड्ग खड्ग pos=n,comp=y
धनुष्मत् धनुष्मत् pos=a,g=m,c=3,n=s
बलेन बल pos=n,g=m,c=3,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
मध्यमम् मध्यम pos=a,g=n,c=2,n=s
गुल्मम् गुल्म pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part