Original

युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः ।उत्तरं नगरद्वारं रावणः स्वयमास्थितः ॥ १३ ॥

Segmented

युक्तः परम-संविग्नः राक्षसैः बहुभिः वृतः उत्तरम् नगर-द्वारम् रावणः स्वयम् आस्थितः

Analysis

Word Lemma Parse
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
संविग्नः संविज् pos=va,g=m,c=1,n=s,f=part
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
नगर नगर pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
रावणः रावण pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part