Original

नानाप्रहरणैः शूरैरावृतो रावणात्मजः ।राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः ॥ १२ ॥

Segmented

नाना प्रहरणैः शूरैः आवृतो रावण-आत्मजः राक्षसानाम् सहस्रैः तु बहुभिः शस्त्र-पाणि

Analysis

Word Lemma Parse
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
आवृतो आवृ pos=va,g=m,c=1,n=s,f=part
रावण रावण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
तु तु pos=i
बहुभिः बहु pos=a,g=n,c=3,n=p
शस्त्र शस्त्र pos=n,comp=y
पाणि पाणि pos=n,g=n,c=3,n=p