Original

इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्वृतः ।पट्टसासिधनुष्मद्भिः शूलमुद्गरपाणिभिः ॥ ११ ॥

Segmented

इन्द्रजित् पश्चिम-द्वारम् राक्षसैः बहुभिः वृतः पट्टिस-असि-धनुष्मत् शूल-मुद्गर-पाणिभिः

Analysis

Word Lemma Parse
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
पश्चिम पश्चिम pos=a,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
पट्टिस पट्टिस pos=n,comp=y
असि असि pos=n,comp=y
धनुष्मत् धनुष्मत् pos=a,g=m,c=3,n=p
शूल शूल pos=n,comp=y
मुद्गर मुद्गर pos=n,comp=y
पाणिभिः पाणि pos=n,g=m,c=3,n=p