Original

पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति ।दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ ॥ १० ॥

Segmented

पूर्वम् प्रहस्तः स बलः द्वारम् आसाद्य तिष्ठति दक्षिणम् च महा-वीर्यौ महापार्श्व-महोदरौ

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
प्रहस्तः प्रहस्त pos=n,g=m,c=1,n=s
pos=i
बलः बल pos=n,g=m,c=1,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
pos=i
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=1,n=d
महापार्श्व महापार्श्व pos=n,comp=y
महोदरौ महोदर pos=n,g=m,c=1,n=d