Original

नरवानरराजौ तौ स च वायुसुतः कपिः ।जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः ॥ १ ॥

Segmented

नर-वानर-राजौ तौ स च वायुसुतः कपिः जाम्बवान् ऋक्ष-राजः च राक्षसः च विभीषणः

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
वानर वानर pos=n,comp=y
राजौ राज pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
तद् pos=n,g=m,c=1,n=s
pos=i
वायुसुतः वायुसुत pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
ऋक्ष ऋक्ष pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
विभीषणः विभीषण pos=n,g=m,c=1,n=s