Original

प्रभवन्तं पदस्थं हि परुषं कोऽभिधास्यति ।पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः ॥ ७ ॥

Segmented

प्रभवन्तम् पद-स्थम् हि परुषम् को ऽभिधास्यति पण्डितः शास्त्र-तत्त्व-ज्ञः विना प्रोत्साहनाद् रिपोः

Analysis

Word Lemma Parse
प्रभवन्तम् प्रभू pos=va,g=m,c=2,n=s,f=part
पद पद pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
हि हि pos=i
परुषम् परुष pos=a,g=n,c=2,n=s
को pos=n,g=m,c=1,n=s
ऽभिधास्यति अभिधा pos=v,p=3,n=s,l=lrt
पण्डितः पण्डित pos=n,g=m,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
विना विना pos=i
प्रोत्साहनाद् प्रोत्साहन pos=n,g=n,c=5,n=s
रिपोः रिपु pos=n,g=m,c=6,n=s