Original

तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः ।विरोधं मा गमस्तेन संधिस्ते तेन रोचताम् ॥ १० ॥

Segmented

तस्य देवर्षयः सर्वे गन्धर्वाः च जय-एषिणः विरोधम् मा गमः तेन संधिः ते तेन रोचताम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
देवर्षयः देवर्षि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
जय जय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
विरोधम् विरोध pos=n,g=m,c=2,n=s
मा मा pos=i
गमः गम् pos=v,p=2,n=s,l=lun_unaug
तेन तद् pos=n,g=m,c=3,n=s
संधिः संधि pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
रोचताम् रुच् pos=v,p=3,n=s,l=lot