Original

एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः ।श्रुतो वै सर्वसैन्यानां कम्पयन्धरणीतलम् ॥ २७ ॥

Segmented

एतस्मिन्न् अन्तरे शब्दो भेरी-शङ्ख-समाकुलः श्रुतो वै सर्व-सैन्यानाम् कम्पयन् धरणी-तलम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
भेरी भेरी pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
समाकुलः समाकुल pos=a,g=m,c=1,n=s
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
कम्पयन् कम्पय् pos=va,g=m,c=1,n=s,f=part
धरणी धरणी pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s