Original

निहत्य रावणं संख्ये सर्वथा निशितैः शरैः ।प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ॥ २६ ॥

Segmented

निहत्य रावणम् संख्ये सर्वथा निशितैः शरैः प्रतिनेष्यति रामः त्वा अयोध्याम् असित-ईक्षणे

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
सर्वथा सर्वथा pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
प्रतिनेष्यति प्रतिनी pos=v,p=3,n=s,l=lrt
रामः राम pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
असित असित pos=a,comp=y
ईक्षणे ईक्षण pos=n,g=f,c=8,n=s