Original

प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते ।सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ॥ ९ ॥

Segmented

प्रथमम् मरणम् नार्या भर्तुः वैगुण्यम् उच्यते सु वृत्तः साधु-वृत्तायाः संवृत्तः त्वम् मे अग्रतस्

Analysis

Word Lemma Parse
प्रथमम् प्रथम pos=a,g=n,c=1,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
नार्या नारी pos=n,g=f,c=5,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
वैगुण्यम् वैगुण्य pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
सु सु pos=i
वृत्तः वृत्त pos=n,g=m,c=1,n=s
साधु साधु pos=a,comp=y
वृत्तायाः वृत् pos=va,g=f,c=6,n=s,f=part
संवृत्तः संवृत् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अग्रतस् अग्रतस् pos=i