Original

हा हतास्मि महाबाहो वीरव्रतमनुव्रता ।इमां ते पश्चिमावस्थां गतास्मि विधवा कृता ॥ ८ ॥

Segmented

हा हता अस्मि महा-बाहो वीर-व्रतम् अनुव्रता इमाम् ते पश्चिम-अवस्थाम् गता अस्मि विधवा कृता

Analysis

Word Lemma Parse
हा हा pos=i
हता हन् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
वीर वीर pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
अनुव्रता अनुव्रत pos=a,g=f,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
पश्चिम पश्चिम pos=a,comp=y
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
विधवा विधवा pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part