Original

सा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम् ।तच्छिरः समुपाघ्राय विललापायतेक्षणा ॥ ७ ॥

Segmented

सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम् तत् शिरः समुपाघ्राय विललाप आयत-ईक्षणा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
मुहूर्तात् मुहूर्त pos=n,g=n,c=5,n=s
समाश्वस्य समाश्वस् pos=vi
प्रतिलभ्य प्रतिलभ् pos=vi
pos=i
चेतनाम् चेतना pos=n,g=f,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
समुपाघ्राय समुपाघ्रा pos=vi
विललाप विलप् pos=v,p=3,n=s,l=lit
आयत आयम् pos=va,comp=y,f=part
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s