Original

आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम् ।यद्गृहाच्चीरवसनस्तया प्रस्थापितो वनम् ॥ ५ ॥

Segmented

आर्येण किम् नु कैकेय्याः कृतम् रामेण विप्रियम् यद् गृहात् चीर-वसनः तया प्रस्थापितो वनम्

Analysis

Word Lemma Parse
आर्येण आर्य pos=a,g=m,c=3,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
कैकेय्याः कैकेयी pos=n,g=f,c=6,n=s
कृतम् कृत pos=n,g=n,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
विप्रियम् विप्रिय pos=n,g=n,c=1,n=s
यद् यत् pos=i
गृहात् गृह pos=n,g=n,c=5,n=s
चीर चीर pos=n,comp=y
वसनः वसन pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
प्रस्थापितो प्रस्थापय् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s