Original

ततस्तथेति प्रतिगृह्य तद्वचो बलाधिपास्ते महदात्मनो बलम् ।समानयंश्चैव समागतं च ते न्यवेदयन्भर्तरि युद्धकाङ्क्षिणि ॥ ४२ ॥

Segmented

ततस् तथा इति प्रतिगृह्य तद् वचो बल-अधिपाः ते महद् आत्मनो बलम् समानयन् च एव समागतम् च ते न्यवेदयन् भर्तरि युद्ध-काङ्क्षिनि

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तथा तथा pos=i
इति इति pos=i
प्रतिगृह्य प्रतिग्रह् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
बल बल pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महद् महत् pos=a,g=n,c=2,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
समानयन् समानी pos=v,p=3,n=p,l=lan
pos=i
एव एव pos=i
समागतम् समागम् pos=va,g=n,c=2,n=s,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan
भर्तरि भर्तृ pos=n,g=m,c=7,n=s
युद्ध युद्ध pos=n,comp=y
काङ्क्षिनि काङ्क्षिन् pos=a,g=m,c=7,n=s