Original

शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे ।समानयध्वं सैन्यानि वक्तव्यं च न कारणम् ॥ ४१ ॥

Segmented

शीघ्रम् भेरी-निनादेन स्फुट-कोण-आहतेन मे समानयध्वम् सैन्यानि वक्तव्यम् च न कारणम्

Analysis

Word Lemma Parse
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
भेरी भेरी pos=n,comp=y
निनादेन निनाद pos=n,g=m,c=3,n=s
स्फुट स्फुट pos=a,comp=y
कोण कोण pos=n,comp=y
आहतेन आहन् pos=va,g=m,c=3,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
समानयध्वम् समानी pos=v,p=2,n=p,l=lan
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
pos=i
pos=i
कारणम् कारण pos=n,g=n,c=1,n=s