Original

अविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणः ।अब्रवीत्कालसदृशो रावणो राक्षसाधिपः ॥ ४० ॥

Segmented

अविदूर-स्थितान् सर्वान् बलाध्यक्षान् हित-एषिन् अब्रवीत् काल-सदृशः रावणो राक्षस-अधिपः

Analysis

Word Lemma Parse
अविदूर अविदूर pos=n,comp=y
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
बलाध्यक्षान् बलाध्यक्ष pos=n,g=m,c=2,n=p
हित हित pos=n,comp=y
एषिन् एषिन् pos=a,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
काल काल pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s