Original

राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः ।समर्थयामास तदा रामकार्यविनिश्चयम् ॥ ३९ ॥

Segmented

राक्षस-इन्द्रः तु तैः सार्धम् मन्त्रिभिः भीम-विक्रमैः समर्थयामास तदा राम-कार्य-विनिश्चयम्

Analysis

Word Lemma Parse
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
तैः तद् pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
भीम भीम pos=a,comp=y
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
समर्थयामास समर्थय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
राम राम pos=n,comp=y
कार्य कार्य pos=n,comp=y
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s