Original

अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम् ।जगाम रावणस्यैव निर्याणसमनन्तरम् ॥ ३८ ॥

Segmented

अन्तर्धानम् तु तत् शीर्षम् तत् च कार्मुकम् उत्तमम् जगाम रावणस्य एव निर्याण-समनन्तरम्

Analysis

Word Lemma Parse
अन्तर्धानम् अन्तर्धान pos=n,g=n,c=2,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
शीर्षम् शीर्ष pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
कार्मुकम् कार्मुक pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
रावणस्य रावण pos=n,g=m,c=6,n=s
एव एव pos=i
निर्याण निर्याण pos=n,comp=y
समनन्तरम् समनन्तर pos=a,g=n,c=2,n=s