Original

स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः ।सभां प्रविश्य विदधे विदित्वा रामविक्रमम् ॥ ३७ ॥

Segmented

स तु सर्वम् समर्थ्य एव मन्त्रिभिः कृत्यम् आत्मनः सभाम् प्रविश्य विदधे विदित्वा राम-विक्रमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
समर्थ्य समर्थय् pos=vi
एव एव pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
प्रविश्य प्रविश् pos=vi
विदधे विधा pos=v,p=3,n=s,l=lit
विदित्वा विद् pos=vi
राम राम pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s