Original

एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् ।अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ ॥ ३६ ॥

Segmented

एतत् श्रुत्वा दशग्रीवो राक्षस-प्रतिवेदितम् अशोक-वनिकाम् त्यक्त्वा मन्त्रिणाम् दर्शनम् ययौ

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
प्रतिवेदितम् प्रतिवेदय् pos=va,g=n,c=2,n=s,f=part
अशोक अशोक pos=n,comp=y
वनिकाम् वनिका pos=n,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
मन्त्रिणाम् मन्त्रिन् pos=n,g=m,c=6,n=p
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit