Original

अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः ।किंचिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥ ३५ ॥

Segmented

अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः किंचिद् आत्ययिकम् कार्यम् तेषाम् त्वम् दर्शनम् कुरु

Analysis

Word Lemma Parse
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
प्रहस्तः प्रहस्त pos=n,g=m,c=1,n=s
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
आत्ययिकम् आत्ययिक pos=a,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot