Original

विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च ।न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥ ३४ ॥

Segmented

विजयस्व आर्य-पुत्र इति सो ऽभिवाद्य प्रसाद्य च न्यवेदयद् अनुप्राप्तम् प्रहस्तम् वाहिनीपतिम्

Analysis

Word Lemma Parse
विजयस्व विजि pos=v,p=2,n=s,l=lot
आर्य आर्य pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
इति इति pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभिवाद्य अभिवादय् pos=vi
प्रसाद्य प्रसादय् pos=vi
pos=i
न्यवेदयद् निवेदय् pos=v,p=3,n=s,l=lan
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
वाहिनीपतिम् वाहिनीपति pos=n,g=m,c=2,n=s