Original

एवं लालप्यमानायां सीतायां तत्र राक्षसः ।अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः ॥ ३३ ॥

Segmented

एवम् लालप्यमानायाम् सीतायाम् तत्र राक्षसः अभिचक्राम भर्तारम् अनीक-स्थः कृताञ्जलिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
लालप्यमानायाम् लालप्य् pos=va,g=f,c=7,n=s,f=part
सीतायाम् सीता pos=n,g=f,c=7,n=s
तत्र तत्र pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
अभिचक्राम अभिक्रम् pos=v,p=3,n=s,l=lit
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अनीक अनीक pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s