Original

इति सा दुःखसंतप्ता विललापायतेक्षणा ।भर्तुः शिरो धनुस्तत्र समीक्ष्य जनकात्मजा ॥ ३२ ॥

Segmented

इति सा दुःख-संतप्ता विललाप आयत-ईक्षणा भर्तुः शिरो धनुः तत्र समीक्ष्य जनकात्मजा

Analysis

Word Lemma Parse
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
दुःख दुःख pos=n,comp=y
संतप्ता संतप् pos=va,g=f,c=1,n=s,f=part
विललाप विलप् pos=v,p=3,n=s,l=lit
आयत आयम् pos=va,comp=y,f=part
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
समीक्ष्य समीक्ष् pos=vi
जनकात्मजा जनकात्मजा pos=n,g=f,c=1,n=s