Original

क्षमा यस्मिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता ।अहिंसा चैव भूतानां तमृते का गतिर्मम ॥ ३१ ॥

Segmented

क्षमा यस्मिन् दमः त्यागः सत्यम् धर्मः कृतज्ञ-ता अहिंसा च एव भूतानाम् तम् ऋते का गतिः मम

Analysis

Word Lemma Parse
क्षमा क्षमा pos=n,g=f,c=1,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
दमः दम pos=n,g=m,c=1,n=s
त्यागः त्याग pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
कृतज्ञ कृतज्ञ pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
का pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s