Original

श्रुतं मया वेदविदां ब्राह्मणानां पितुर्गृहे ।यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ ३० ॥

Segmented

श्रुतम् मया वेद-विदाम् ब्राह्मणानाम् पितुः गृहे यासाम् स्त्रीणाम् प्रियो भर्ता तासाम् लोका महा-उदयाः

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=m,c=7,n=s
यासाम् यद् pos=n,g=f,c=6,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
प्रियो प्रिय pos=a,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
लोका लोक pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
उदयाः उदय pos=n,g=m,c=1,n=p