Original

एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता ।विजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा ॥ ३ ॥

Segmented

एतैः सर्वैः अभिज्ञानैः अभिज्ञाय सु दुःखिता विजगर्हे ऽथ कैकेयीम् क्रोशन्ती कुररी यथा

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=n,c=3,n=p
सर्वैः सर्व pos=n,g=n,c=3,n=p
अभिज्ञानैः अभिज्ञान pos=n,g=n,c=3,n=p
अभिज्ञाय अभिज्ञा pos=vi
सु सु pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s
विजगर्हे विगर्ह् pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
क्रोशन्ती क्रुश् pos=va,g=f,c=1,n=s,f=part
कुररी कुररी pos=n,g=f,c=1,n=s
यथा यथा pos=i