Original

शिरसा मे शिरश्चास्य कायं कायेन योजय ।रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः ।मुहूर्तमपि नेच्छामि जीवितुं पापजीविना ॥ २९ ॥

Segmented

शिरसा मे शिरः च अस्य कायम् कायेन योजय रावणैः अनुगमिष्यामि गतिम् भर्तुः महात्मनः मुहूर्तम् अपि न इच्छामि जीवितुम् पाप-जीविना

Analysis

Word Lemma Parse
शिरसा शिरस् pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कायम् काय pos=n,g=m,c=2,n=s
कायेन काय pos=n,g=m,c=3,n=s
योजय योजय् pos=v,p=2,n=s,l=lot
रावणैः रावण pos=n,g=m,c=8,n=s
अनुगमिष्यामि अनुगम् pos=v,p=1,n=s,l=lrt
गतिम् गति pos=n,g=f,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
जीवितुम् जीव् pos=vi
पाप पाप pos=a,comp=y
जीविना जीविन् pos=a,g=m,c=3,n=s