Original

सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् ।हृदयेन विदीर्णेन न भविष्यति राघव ॥ २७ ॥

Segmented

सा त्वाम् सुप्तम् हतम् श्रुत्वा माम् च रक्षः-गृहम् गताम् हृदयेन विदीर्णेन न भविष्यति राघव

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
हतम् हन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
माम् मद् pos=n,g=,c=2,n=s
pos=i
रक्षः रक्षस् pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
गताम् गम् pos=va,g=f,c=2,n=s,f=part
हृदयेन हृदय pos=n,g=n,c=3,n=s
विदीर्णेन विदृ pos=va,g=n,c=3,n=s,f=part
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
राघव राघव pos=n,g=m,c=8,n=s