Original

स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते ।तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् ॥ २६ ॥

Segmented

स तस्याः परिपृच्छन्त्या वधम् मित्र-बलस्य ते तव च आख्यास्यते नूनम् निशायाम् राक्षसैः वधम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
परिपृच्छन्त्या परिप्रच्छ् pos=va,g=f,c=6,n=s,f=part
वधम् वध pos=n,g=m,c=2,n=s
मित्र मित्र pos=n,comp=y
बलस्य बल pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
आख्यास्यते आख्या pos=v,p=3,n=s,l=lrt
नूनम् नूनम् pos=i
निशायाम् निशा pos=n,g=f,c=7,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
वधम् वध pos=n,g=m,c=2,n=s