Original

अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ।अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे ॥ २४ ॥

Segmented

अग्निष्टोम-आदिभिः यज्ञैः इष्टवान् आप्त-दक्षिणैः अग्निहोत्रेण संस्कारम् केन त्वम् तु न लप्स्यसे

Analysis

Word Lemma Parse
अग्निष्टोम अग्निष्टोम pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
इष्टवान् यज् pos=va,g=m,c=1,n=s,f=part
आप्त आप् pos=va,comp=y,f=part
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
अग्निहोत्रेण अग्निहोत्र pos=n,g=n,c=3,n=s
संस्कारम् संस्कार pos=n,g=m,c=2,n=s
केन pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
pos=i
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt