Original

कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु ।क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ॥ २३ ॥

Segmented

कल्याणैः उचितम् यत् तत् परिष्वक्तम् मया एव तु क्रव्यादैः तत् शरीरम् ते नूनम् विपरिकृष्यते

Analysis

Word Lemma Parse
कल्याणैः कल्याण pos=a,g=n,c=3,n=p
उचितम् उचित pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
परिष्वक्तम् परिष्वज् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
एव एव pos=i
तु तु pos=i
क्रव्यादैः क्रव्याद pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नूनम् नूनम् pos=i
विपरिकृष्यते विपरिकृष् pos=v,p=3,n=s,l=lat