Original

संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया ।स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् ॥ २१ ॥

Segmented

संश्रुतम् गृह्णता पाणिम् चरिष्यामि इति यत् त्वया स्मर तत् मे काकुत्स्थ नय माम् अपि दुःखिताम्

Analysis

Word Lemma Parse
संश्रुतम् संश्रु pos=va,g=m,c=2,n=s,f=part
गृह्णता ग्रह् pos=va,g=m,c=3,n=s,f=part
पाणिम् पाणि pos=n,g=m,c=2,n=s
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
इति इति pos=i
यत् यत् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
स्मर स्मृ pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
नय नी pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
अपि अपि pos=i
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s