Original

किं मान्न प्रेक्षसे राजन्किं मां न प्रतिभाषसे ।बालां बालेन संप्राप्तां भार्यां मां सहचारिणीम् ॥ २० ॥

Segmented

किम् माम् न प्रेक्षसे राजन् किम् माम् न प्रतिभाषसे बालाम् बालेन सम्प्राप्ताम् भार्याम् माम् सहचारिणीम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
प्रेक्षसे प्रेक्ष् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
प्रतिभाषसे प्रतिभाष् pos=v,p=2,n=s,l=lat
बालाम् बाल pos=a,g=f,c=2,n=s
बालेन बाल pos=a,g=m,c=3,n=s
सम्प्राप्ताम् सम्प्राप् pos=va,g=f,c=2,n=s,f=part
भार्याम् भार्या pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
सहचारिणीम् सहचारिन् pos=a,g=f,c=2,n=s