Original

नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम् ।केशान्केशान्तदेशं च तं च चूडामणिं शुभम् ॥ २ ॥

Segmented

नयने मुख-वर्णम् च भर्तुः तत् सदृशम् मुखम् केशान् केशान्त-देशम् च तम् च चूडामणिम् शुभम्

Analysis

Word Lemma Parse
नयने नयन pos=n,g=n,c=2,n=d
मुख मुख pos=n,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
सदृशम् सदृश pos=a,g=n,c=2,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
केशान् केश pos=n,g=m,c=2,n=p
केशान्त केशान्त pos=n,comp=y
देशम् देश pos=n,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
चूडामणिम् चूडामणि pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s