Original

दिवि नक्षत्रभूतस्त्वं महत्कर्म कृतं प्रियम् ।पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे ॥ १९ ॥

Segmented

दिवि नक्षत्र-भूतः त्वम् महत् कर्म कृतम् प्रियम् पुण्यम् राजर्षि-वंशम् त्वम् आत्मनः समुपेक्षसे

Analysis

Word Lemma Parse
दिवि दिव् pos=n,g=m,c=7,n=s
नक्षत्र नक्षत्र pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
प्रियम् प्रिय pos=a,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
राजर्षि राजर्षि pos=n,comp=y
वंशम् वंश pos=n,g=m,c=2,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
समुपेक्षसे समुपेक्ष् pos=v,p=2,n=s,l=lat