Original

पित्रा दशरथेन त्वं श्वशुरेण ममानघ ।पूर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ॥ १८ ॥

Segmented

पित्रा दशरथेन त्वम् श्वशुरेण मे अनघ पूर्वैः च पितृभिः सार्धम् नूनम् स्वर्गे समागतः

Analysis

Word Lemma Parse
पित्रा पितृ pos=n,g=m,c=3,n=s
दशरथेन दशरथ pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
श्वशुरेण श्वशुर pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
pos=i
पितृभिः पितृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
नूनम् नूनम् pos=i
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
समागतः समागम् pos=va,g=m,c=1,n=s,f=part