Original

अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव ।इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम् ॥ १७ ॥

Segmented

अर्चितम् सततम् यत्नाद् गन्ध-माल्यैः मया तव इदम् ते मद्-प्रियम् वीर धनुः काञ्चन-भूषितम्

Analysis

Word Lemma Parse
अर्चितम् अर्चय् pos=va,g=n,c=1,n=s,f=part
सततम् सततम् pos=i
यत्नाद् यत्न pos=n,g=m,c=5,n=s
गन्ध गन्ध pos=n,comp=y
माल्यैः माल्य pos=n,g=n,c=3,n=p
मया मद् pos=n,g=,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मद् मद् pos=n,comp=y
प्रियम् प्रिय pos=a,g=n,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=1,n=s,f=part