Original

तथा त्वं संपरिष्वज्य रौद्रयातिनृशंसया ।कालरात्र्या मयाच्छिद्य हृतः कमललोचनः ॥ १५ ॥

Segmented

तथा त्वम् सम्परिष्वज्य रौद्रया अति नृशंसया कालरात्र्या मया आच्छिद्य हृतः कमल-लोचनः

Analysis

Word Lemma Parse
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सम्परिष्वज्य सम्परिष्वज् pos=vi
रौद्रया रौद्र pos=a,g=f,c=3,n=s
अति अति pos=i
नृशंसया नृशंस pos=a,g=f,c=3,n=s
कालरात्र्या कालरात्रि pos=n,g=f,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
आच्छिद्य आच्छिद् pos=vi
हृतः हृ pos=va,g=m,c=1,n=s,f=part
कमल कमल pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s