Original

अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् ।व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ॥ १४ ॥

Segmented

अदृष्टम् मृत्युम् आपन्नः कस्मात् त्वम् नय-शास्त्र-विद् व्यसनानाम् उपाय-ज्ञः कुशलो हि असि वर्जने

Analysis

Word Lemma Parse
अदृष्टम् अदृष्ट pos=a,g=m,c=2,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
कस्मात् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नय नय pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
व्यसनानाम् व्यसन pos=n,g=n,c=6,n=p
उपाय उपाय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
कुशलो कुशल pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
वर्जने वर्जन pos=n,g=n,c=7,n=s