Original

अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव ।पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम् ॥ १३ ॥

Segmented

अथ वा नश्यति प्रज्ञा प्राज्ञस्य अपि सतः ते पचति एनम् तथा कालो भूतानाम् प्रभवो हि अयम्

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
प्राज्ञस्य प्राज्ञ pos=a,g=m,c=6,n=s
अपि अपि pos=i
सतः अस् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पचति पच् pos=v,p=3,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
कालो काल pos=n,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रभवो प्रभव pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s