Original

आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम ।अनृतं वचनं तेषामल्पायुरसि राघव ॥ १२ ॥

Segmented

आदिष्टम् दीर्घम् आयुः-ते यैः अचिन्त्य-पराक्रमैः अनृतम् वचनम् तेषाम् अल्प-आयुः असि राघव

Analysis

Word Lemma Parse
आदिष्टम् आदिश् pos=va,g=n,c=1,n=s,f=part
दीर्घम् दीर्घ pos=a,g=n,c=1,n=s
आयुः आयुस् pos=n,comp=y
ते त्वद् pos=n,g=,c=6,n=s
यैः यद् pos=n,g=m,c=3,n=p
अचिन्त्य अचिन्त्य pos=a,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s
अनृतम् अनृत pos=a,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अल्प अल्प pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s