Original

सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव ।वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ॥ ११ ॥

Segmented

सा श्वश्रूः मम कौसल्या त्वया पुत्रेण राघव वत्सेन इव यथा धेनुः विवत्सा वत्सला कृता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
श्वश्रूः श्वश्रू pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
राघव राघव pos=n,g=m,c=8,n=s
वत्सेन वत्स pos=n,g=m,c=3,n=s
इव इव pos=i
यथा यथा pos=i
धेनुः धेनु pos=n,g=f,c=1,n=s
विवत्सा विवत्स pos=a,g=f,c=1,n=s
वत्सला वत्सल pos=a,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part