Original

दुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे ।यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः ॥ १० ॥

Segmented

दुःखाद् दुःखम् प्रपन्नाया मग्नायाः शोक-सागरे यो हि माम् उद्यतः त्रा सो ऽपि त्वम् विनिपातितः

Analysis

Word Lemma Parse
दुःखाद् दुःख pos=n,g=n,c=5,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
प्रपन्नाया प्रपद् pos=va,g=f,c=6,n=s,f=part
मग्नायाः मज्ज् pos=va,g=f,c=6,n=s,f=part
शोक शोक pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
त्रा त्रा pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
विनिपातितः विनिपातय् pos=va,g=m,c=1,n=s,f=part