Original

सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् ।सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥ १ ॥

Segmented

सा सीता तत् शिरः दृष्ट्वा तत् च कार्मुकम् उत्तमम् सुग्रीव-प्रतिसंसर्गम् आख्यातम् च हनूमता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
pos=i
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
सुग्रीव सुग्रीव pos=n,comp=y
प्रतिसंसर्गम् प्रतिसंसर्ग pos=n,g=m,c=2,n=s
आख्यातम् आख्या pos=va,g=m,c=2,n=s,f=part
pos=i
हनूमता हनुमन्त् pos=n,g=,c=3,n=s