Original

एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः ।तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् ॥ ९ ॥

Segmented

एवम् उक्तवान् तथा इति आह विद्युज्जिह्वो निशाचरः तस्य तुष्टो ऽभवद् राजा प्रददौ च विभूषणम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
विद्युज्जिह्वो विद्युज्जिह्व pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
pos=i
विभूषणम् विभूषण pos=n,g=n,c=2,n=s